Declension table of ?prāthamakalpika

Deva

MasculineSingularDualPlural
Nominativeprāthamakalpikaḥ prāthamakalpikau prāthamakalpikāḥ
Vocativeprāthamakalpika prāthamakalpikau prāthamakalpikāḥ
Accusativeprāthamakalpikam prāthamakalpikau prāthamakalpikān
Instrumentalprāthamakalpikena prāthamakalpikābhyām prāthamakalpikaiḥ prāthamakalpikebhiḥ
Dativeprāthamakalpikāya prāthamakalpikābhyām prāthamakalpikebhyaḥ
Ablativeprāthamakalpikāt prāthamakalpikābhyām prāthamakalpikebhyaḥ
Genitiveprāthamakalpikasya prāthamakalpikayoḥ prāthamakalpikānām
Locativeprāthamakalpike prāthamakalpikayoḥ prāthamakalpikeṣu

Compound prāthamakalpika -

Adverb -prāthamakalpikam -prāthamakalpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria