सुबन्तावली ?प्राथमकल्पिक

Roma

पुमान्एकद्विबहु
प्रथमाप्राथमकल्पिकः प्राथमकल्पिकौ प्राथमकल्पिकाः
सम्बोधनम्प्राथमकल्पिक प्राथमकल्पिकौ प्राथमकल्पिकाः
द्वितीयाप्राथमकल्पिकम् प्राथमकल्पिकौ प्राथमकल्पिकान्
तृतीयाप्राथमकल्पिकेन प्राथमकल्पिकाभ्याम् प्राथमकल्पिकैः प्राथमकल्पिकेभिः
चतुर्थीप्राथमकल्पिकाय प्राथमकल्पिकाभ्याम् प्राथमकल्पिकेभ्यः
पञ्चमीप्राथमकल्पिकात् प्राथमकल्पिकाभ्याम् प्राथमकल्पिकेभ्यः
षष्ठीप्राथमकल्पिकस्य प्राथमकल्पिकयोः प्राथमकल्पिकानाम्
सप्तमीप्राथमकल्पिके प्राथमकल्पिकयोः प्राथमकल्पिकेषु

समास प्राथमकल्पिक

अव्यय ॰प्राथमकल्पिकम् ॰प्राथमकल्पिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria