Declension table of prāsaṅgya

Deva

NeuterSingularDualPlural
Nominativeprāsaṅgyam prāsaṅgye prāsaṅgyāni
Vocativeprāsaṅgya prāsaṅgye prāsaṅgyāni
Accusativeprāsaṅgyam prāsaṅgye prāsaṅgyāni
Instrumentalprāsaṅgyena prāsaṅgyābhyām prāsaṅgyaiḥ
Dativeprāsaṅgyāya prāsaṅgyābhyām prāsaṅgyebhyaḥ
Ablativeprāsaṅgyāt prāsaṅgyābhyām prāsaṅgyebhyaḥ
Genitiveprāsaṅgyasya prāsaṅgyayoḥ prāsaṅgyānām
Locativeprāsaṅgye prāsaṅgyayoḥ prāsaṅgyeṣu

Compound prāsaṅgya -

Adverb -prāsaṅgyam -prāsaṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria