Declension table of ?prāsaca

Deva

MasculineSingularDualPlural
Nominativeprāsacaḥ prāsacau prāsacāḥ
Vocativeprāsaca prāsacau prāsacāḥ
Accusativeprāsacam prāsacau prāsacān
Instrumentalprāsacena prāsacābhyām prāsacaiḥ prāsacebhiḥ
Dativeprāsacāya prāsacābhyām prāsacebhyaḥ
Ablativeprāsacāt prāsacābhyām prāsacebhyaḥ
Genitiveprāsacasya prāsacayoḥ prāsacānām
Locativeprāsace prāsacayoḥ prāsaceṣu

Compound prāsaca -

Adverb -prāsacam -prāsacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria