सुबन्तावली ?प्रासच

Roma

पुमान्एकद्विबहु
प्रथमाप्रासचः प्रासचौ प्रासचाः
सम्बोधनम्प्रासच प्रासचौ प्रासचाः
द्वितीयाप्रासचम् प्रासचौ प्रासचान्
तृतीयाप्रासचेन प्रासचाभ्याम् प्रासचैः प्रासचेभिः
चतुर्थीप्रासचाय प्रासचाभ्याम् प्रासचेभ्यः
पञ्चमीप्रासचात् प्रासचाभ्याम् प्रासचेभ्यः
षष्ठीप्रासचस्य प्रासचयोः प्रासचानाम्
सप्तमीप्रासचे प्रासचयोः प्रासचेषु

समास प्रासच

अव्यय ॰प्रासचम् ॰प्रासचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria