Declension table of ?prāsādamaṇḍanā

Deva

FeminineSingularDualPlural
Nominativeprāsādamaṇḍanā prāsādamaṇḍane prāsādamaṇḍanāḥ
Vocativeprāsādamaṇḍane prāsādamaṇḍane prāsādamaṇḍanāḥ
Accusativeprāsādamaṇḍanām prāsādamaṇḍane prāsādamaṇḍanāḥ
Instrumentalprāsādamaṇḍanayā prāsādamaṇḍanābhyām prāsādamaṇḍanābhiḥ
Dativeprāsādamaṇḍanāyai prāsādamaṇḍanābhyām prāsādamaṇḍanābhyaḥ
Ablativeprāsādamaṇḍanāyāḥ prāsādamaṇḍanābhyām prāsādamaṇḍanābhyaḥ
Genitiveprāsādamaṇḍanāyāḥ prāsādamaṇḍanayoḥ prāsādamaṇḍanānām
Locativeprāsādamaṇḍanāyām prāsādamaṇḍanayoḥ prāsādamaṇḍanāsu

Adverb -prāsādamaṇḍanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria