सुबन्तावली ?प्रासादमण्डना

Roma

स्त्रीएकद्विबहु
प्रथमाप्रासादमण्डना प्रासादमण्डने प्रासादमण्डनाः
सम्बोधनम्प्रासादमण्डने प्रासादमण्डने प्रासादमण्डनाः
द्वितीयाप्रासादमण्डनाम् प्रासादमण्डने प्रासादमण्डनाः
तृतीयाप्रासादमण्डनया प्रासादमण्डनाभ्याम् प्रासादमण्डनाभिः
चतुर्थीप्रासादमण्डनायै प्रासादमण्डनाभ्याम् प्रासादमण्डनाभ्यः
पञ्चमीप्रासादमण्डनायाः प्रासादमण्डनाभ्याम् प्रासादमण्डनाभ्यः
षष्ठीप्रासादमण्डनायाः प्रासादमण्डनयोः प्रासादमण्डनानाम्
सप्तमीप्रासादमण्डनायाम् प्रासादमण्डनयोः प्रासादमण्डनासु

अव्यय ॰प्रासादमण्डनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria