Declension table of prārthita

Deva

NeuterSingularDualPlural
Nominativeprārthitam prārthite prārthitāni
Vocativeprārthita prārthite prārthitāni
Accusativeprārthitam prārthite prārthitāni
Instrumentalprārthitena prārthitābhyām prārthitaiḥ
Dativeprārthitāya prārthitābhyām prārthitebhyaḥ
Ablativeprārthitāt prārthitābhyām prārthitebhyaḥ
Genitiveprārthitasya prārthitayoḥ prārthitānām
Locativeprārthite prārthitayoḥ prārthiteṣu

Compound prārthita -

Adverb -prārthitam -prārthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria