Declension table of ?prārthayitavya

Deva

MasculineSingularDualPlural
Nominativeprārthayitavyaḥ prārthayitavyau prārthayitavyāḥ
Vocativeprārthayitavya prārthayitavyau prārthayitavyāḥ
Accusativeprārthayitavyam prārthayitavyau prārthayitavyān
Instrumentalprārthayitavyena prārthayitavyābhyām prārthayitavyaiḥ prārthayitavyebhiḥ
Dativeprārthayitavyāya prārthayitavyābhyām prārthayitavyebhyaḥ
Ablativeprārthayitavyāt prārthayitavyābhyām prārthayitavyebhyaḥ
Genitiveprārthayitavyasya prārthayitavyayoḥ prārthayitavyānām
Locativeprārthayitavye prārthayitavyayoḥ prārthayitavyeṣu

Compound prārthayitavya -

Adverb -prārthayitavyam -prārthayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria