सुबन्तावली ?प्रार्थयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रार्थयितव्यः प्रार्थयितव्यौ प्रार्थयितव्याः
सम्बोधनम्प्रार्थयितव्य प्रार्थयितव्यौ प्रार्थयितव्याः
द्वितीयाप्रार्थयितव्यम् प्रार्थयितव्यौ प्रार्थयितव्यान्
तृतीयाप्रार्थयितव्येन प्रार्थयितव्याभ्याम् प्रार्थयितव्यैः प्रार्थयितव्येभिः
चतुर्थीप्रार्थयितव्याय प्रार्थयितव्याभ्याम् प्रार्थयितव्येभ्यः
पञ्चमीप्रार्थयितव्यात् प्रार्थयितव्याभ्याम् प्रार्थयितव्येभ्यः
षष्ठीप्रार्थयितव्यस्य प्रार्थयितव्ययोः प्रार्थयितव्यानाम्
सप्तमीप्रार्थयितव्ये प्रार्थयितव्ययोः प्रार्थयितव्येषु

समास प्रार्थयितव्य

अव्यय ॰प्रार्थयितव्यम् ॰प्रार्थयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria