Declension table of prārthanāsiddhi

Deva

FeminineSingularDualPlural
Nominativeprārthanāsiddhiḥ prārthanāsiddhī prārthanāsiddhayaḥ
Vocativeprārthanāsiddhe prārthanāsiddhī prārthanāsiddhayaḥ
Accusativeprārthanāsiddhim prārthanāsiddhī prārthanāsiddhīḥ
Instrumentalprārthanāsiddhyā prārthanāsiddhibhyām prārthanāsiddhibhiḥ
Dativeprārthanāsiddhyai prārthanāsiddhaye prārthanāsiddhibhyām prārthanāsiddhibhyaḥ
Ablativeprārthanāsiddhyāḥ prārthanāsiddheḥ prārthanāsiddhibhyām prārthanāsiddhibhyaḥ
Genitiveprārthanāsiddhyāḥ prārthanāsiddheḥ prārthanāsiddhyoḥ prārthanāsiddhīnām
Locativeprārthanāsiddhyām prārthanāsiddhau prārthanāsiddhyoḥ prārthanāsiddhiṣu

Compound prārthanāsiddhi -

Adverb -prārthanāsiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria