Declension table of ?prārthanābhāva

Deva

MasculineSingularDualPlural
Nominativeprārthanābhāvaḥ prārthanābhāvau prārthanābhāvāḥ
Vocativeprārthanābhāva prārthanābhāvau prārthanābhāvāḥ
Accusativeprārthanābhāvam prārthanābhāvau prārthanābhāvān
Instrumentalprārthanābhāvena prārthanābhāvābhyām prārthanābhāvaiḥ prārthanābhāvebhiḥ
Dativeprārthanābhāvāya prārthanābhāvābhyām prārthanābhāvebhyaḥ
Ablativeprārthanābhāvāt prārthanābhāvābhyām prārthanābhāvebhyaḥ
Genitiveprārthanābhāvasya prārthanābhāvayoḥ prārthanābhāvānām
Locativeprārthanābhāve prārthanābhāvayoḥ prārthanābhāveṣu

Compound prārthanābhāva -

Adverb -prārthanābhāvam -prārthanābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria