सुबन्तावली ?प्रार्थनाभाव

Roma

पुमान्एकद्विबहु
प्रथमाप्रार्थनाभावः प्रार्थनाभावौ प्रार्थनाभावाः
सम्बोधनम्प्रार्थनाभाव प्रार्थनाभावौ प्रार्थनाभावाः
द्वितीयाप्रार्थनाभावम् प्रार्थनाभावौ प्रार्थनाभावान्
तृतीयाप्रार्थनाभावेन प्रार्थनाभावाभ्याम् प्रार्थनाभावैः प्रार्थनाभावेभिः
चतुर्थीप्रार्थनाभावाय प्रार्थनाभावाभ्याम् प्रार्थनाभावेभ्यः
पञ्चमीप्रार्थनाभावात् प्रार्थनाभावाभ्याम् प्रार्थनाभावेभ्यः
षष्ठीप्रार्थनाभावस्य प्रार्थनाभावयोः प्रार्थनाभावानाम्
सप्तमीप्रार्थनाभावे प्रार्थनाभावयोः प्रार्थनाभावेषु

समास प्रार्थनाभाव

अव्यय ॰प्रार्थनाभावम् ॰प्रार्थनाभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria