Declension table of ?prārambhaṇa

Deva

NeuterSingularDualPlural
Nominativeprārambhaṇam prārambhaṇe prārambhaṇāni
Vocativeprārambhaṇa prārambhaṇe prārambhaṇāni
Accusativeprārambhaṇam prārambhaṇe prārambhaṇāni
Instrumentalprārambhaṇena prārambhaṇābhyām prārambhaṇaiḥ
Dativeprārambhaṇāya prārambhaṇābhyām prārambhaṇebhyaḥ
Ablativeprārambhaṇāt prārambhaṇābhyām prārambhaṇebhyaḥ
Genitiveprārambhaṇasya prārambhaṇayoḥ prārambhaṇānām
Locativeprārambhaṇe prārambhaṇayoḥ prārambhaṇeṣu

Compound prārambhaṇa -

Adverb -prārambhaṇam -prārambhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria