Declension table of prārabdhi

Deva

FeminineSingularDualPlural
Nominativeprārabdhiḥ prārabdhī prārabdhayaḥ
Vocativeprārabdhe prārabdhī prārabdhayaḥ
Accusativeprārabdhim prārabdhī prārabdhīḥ
Instrumentalprārabdhyā prārabdhibhyām prārabdhibhiḥ
Dativeprārabdhyai prārabdhaye prārabdhibhyām prārabdhibhyaḥ
Ablativeprārabdhyāḥ prārabdheḥ prārabdhibhyām prārabdhibhyaḥ
Genitiveprārabdhyāḥ prārabdheḥ prārabdhyoḥ prārabdhīnām
Locativeprārabdhyām prārabdhau prārabdhyoḥ prārabdhiṣu

Compound prārabdhi -

Adverb -prārabdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria