Declension table of prārabdhakarman

Deva

MasculineSingularDualPlural
Nominativeprārabdhakarmā prārabdhakarmāṇau prārabdhakarmāṇaḥ
Vocativeprārabdhakarman prārabdhakarmāṇau prārabdhakarmāṇaḥ
Accusativeprārabdhakarmāṇam prārabdhakarmāṇau prārabdhakarmaṇaḥ
Instrumentalprārabdhakarmaṇā prārabdhakarmabhyām prārabdhakarmabhiḥ
Dativeprārabdhakarmaṇe prārabdhakarmabhyām prārabdhakarmabhyaḥ
Ablativeprārabdhakarmaṇaḥ prārabdhakarmabhyām prārabdhakarmabhyaḥ
Genitiveprārabdhakarmaṇaḥ prārabdhakarmaṇoḥ prārabdhakarmaṇām
Locativeprārabdhakarmaṇi prārabdhakarmaṇoḥ prārabdhakarmasu

Compound prārabdhakarma -

Adverb -prārabdhakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria