Declension table of prārabdhakārya

Deva

NeuterSingularDualPlural
Nominativeprārabdhakāryam prārabdhakārye prārabdhakāryāṇi
Vocativeprārabdhakārya prārabdhakārye prārabdhakāryāṇi
Accusativeprārabdhakāryam prārabdhakārye prārabdhakāryāṇi
Instrumentalprārabdhakāryeṇa prārabdhakāryābhyām prārabdhakāryaiḥ
Dativeprārabdhakāryāya prārabdhakāryābhyām prārabdhakāryebhyaḥ
Ablativeprārabdhakāryāt prārabdhakāryābhyām prārabdhakāryebhyaḥ
Genitiveprārabdhakāryasya prārabdhakāryayoḥ prārabdhakāryāṇām
Locativeprārabdhakārye prārabdhakāryayoḥ prārabdhakāryeṣu

Compound prārabdhakārya -

Adverb -prārabdhakāryam -prārabdhakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria