Declension table of prāpyakārin

Deva

MasculineSingularDualPlural
Nominativeprāpyakārī prāpyakāriṇau prāpyakāriṇaḥ
Vocativeprāpyakārin prāpyakāriṇau prāpyakāriṇaḥ
Accusativeprāpyakāriṇam prāpyakāriṇau prāpyakāriṇaḥ
Instrumentalprāpyakāriṇā prāpyakāribhyām prāpyakāribhiḥ
Dativeprāpyakāriṇe prāpyakāribhyām prāpyakāribhyaḥ
Ablativeprāpyakāriṇaḥ prāpyakāribhyām prāpyakāribhyaḥ
Genitiveprāpyakāriṇaḥ prāpyakāriṇoḥ prāpyakāriṇām
Locativeprāpyakāriṇi prāpyakāriṇoḥ prāpyakāriṣu

Compound prāpyakāri -

Adverb -prāpyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria