Declension table of prāptodaka

Deva

MasculineSingularDualPlural
Nominativeprāptodakaḥ prāptodakau prāptodakāḥ
Vocativeprāptodaka prāptodakau prāptodakāḥ
Accusativeprāptodakam prāptodakau prāptodakān
Instrumentalprāptodakena prāptodakābhyām prāptodakaiḥ prāptodakebhiḥ
Dativeprāptodakāya prāptodakābhyām prāptodakebhyaḥ
Ablativeprāptodakāt prāptodakābhyām prāptodakebhyaḥ
Genitiveprāptodakasya prāptodakayoḥ prāptodakānām
Locativeprāptodake prāptodakayoḥ prāptodakeṣu

Compound prāptodaka -

Adverb -prāptodakam -prāptodakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria