Declension table of prāptaprasavā

Deva

FeminineSingularDualPlural
Nominativeprāptaprasavā prāptaprasave prāptaprasavāḥ
Vocativeprāptaprasave prāptaprasave prāptaprasavāḥ
Accusativeprāptaprasavām prāptaprasave prāptaprasavāḥ
Instrumentalprāptaprasavayā prāptaprasavābhyām prāptaprasavābhiḥ
Dativeprāptaprasavāyai prāptaprasavābhyām prāptaprasavābhyaḥ
Ablativeprāptaprasavāyāḥ prāptaprasavābhyām prāptaprasavābhyaḥ
Genitiveprāptaprasavāyāḥ prāptaprasavayoḥ prāptaprasavānām
Locativeprāptaprasavāyām prāptaprasavayoḥ prāptaprasavāsu

Adverb -prāptaprasavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria