Declension table of ?prāptamanoratha

Deva

MasculineSingularDualPlural
Nominativeprāptamanorathaḥ prāptamanorathau prāptamanorathāḥ
Vocativeprāptamanoratha prāptamanorathau prāptamanorathāḥ
Accusativeprāptamanoratham prāptamanorathau prāptamanorathān
Instrumentalprāptamanorathena prāptamanorathābhyām prāptamanorathaiḥ prāptamanorathebhiḥ
Dativeprāptamanorathāya prāptamanorathābhyām prāptamanorathebhyaḥ
Ablativeprāptamanorathāt prāptamanorathābhyām prāptamanorathebhyaḥ
Genitiveprāptamanorathasya prāptamanorathayoḥ prāptamanorathānām
Locativeprāptamanorathe prāptamanorathayoḥ prāptamanoratheṣu

Compound prāptamanoratha -

Adverb -prāptamanoratham -prāptamanorathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria