Declension table of ?prāptamanoratha

Deva

MasculineSingularDualPlural
Nominativeprāptamanorathaḥ prāptamanorathau prāptamanorathāḥ
Vocativeprāptamanoratha prāptamanorathau prāptamanorathāḥ
Accusativeprāptamanoratham prāptamanorathau prāptamanorathān
Instrumentalprāptamanorathena prāptamanorathābhyām prāptamanorathaiḥ
Dativeprāptamanorathāya prāptamanorathābhyām prāptamanorathebhyaḥ
Ablativeprāptamanorathāt prāptamanorathābhyām prāptamanorathebhyaḥ
Genitiveprāptamanorathasya prāptamanorathayoḥ prāptamanorathānām
Locativeprāptamanorathe prāptamanorathayoḥ prāptamanoratheṣu

Compound prāptamanoratha -

Adverb -prāptamanoratham -prāptamanorathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria