सुबन्तावली ?प्राप्तमनोरथ

Roma

पुमान्एकद्विबहु
प्रथमाप्राप्तमनोरथः प्राप्तमनोरथौ प्राप्तमनोरथाः
सम्बोधनम्प्राप्तमनोरथ प्राप्तमनोरथौ प्राप्तमनोरथाः
द्वितीयाप्राप्तमनोरथम् प्राप्तमनोरथौ प्राप्तमनोरथान्
तृतीयाप्राप्तमनोरथेन प्राप्तमनोरथाभ्याम् प्राप्तमनोरथैः प्राप्तमनोरथेभिः
चतुर्थीप्राप्तमनोरथाय प्राप्तमनोरथाभ्याम् प्राप्तमनोरथेभ्यः
पञ्चमीप्राप्तमनोरथात् प्राप्तमनोरथाभ्याम् प्राप्तमनोरथेभ्यः
षष्ठीप्राप्तमनोरथस्य प्राप्तमनोरथयोः प्राप्तमनोरथानाम्
सप्तमीप्राप्तमनोरथे प्राप्तमनोरथयोः प्राप्तमनोरथेषु

समास प्राप्तमनोरथ

अव्यय ॰प्राप्तमनोरथम् ॰प्राप्तमनोरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria