Declension table of prāpaka

Deva

NeuterSingularDualPlural
Nominativeprāpakam prāpake prāpakāṇi
Vocativeprāpaka prāpake prāpakāṇi
Accusativeprāpakam prāpake prāpakāṇi
Instrumentalprāpakeṇa prāpakābhyām prāpakaiḥ
Dativeprāpakāya prāpakābhyām prāpakebhyaḥ
Ablativeprāpakāt prāpakābhyām prāpakebhyaḥ
Genitiveprāpakasya prāpakayoḥ prāpakāṇām
Locativeprāpake prāpakayoḥ prāpakeṣu

Compound prāpaka -

Adverb -prāpakam -prāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria