Declension table of prāpaṇīya

Deva

MasculineSingularDualPlural
Nominativeprāpaṇīyaḥ prāpaṇīyau prāpaṇīyāḥ
Vocativeprāpaṇīya prāpaṇīyau prāpaṇīyāḥ
Accusativeprāpaṇīyam prāpaṇīyau prāpaṇīyān
Instrumentalprāpaṇīyena prāpaṇīyābhyām prāpaṇīyaiḥ
Dativeprāpaṇīyāya prāpaṇīyābhyām prāpaṇīyebhyaḥ
Ablativeprāpaṇīyāt prāpaṇīyābhyām prāpaṇīyebhyaḥ
Genitiveprāpaṇīyasya prāpaṇīyayoḥ prāpaṇīyānām
Locativeprāpaṇīye prāpaṇīyayoḥ prāpaṇīyeṣu

Compound prāpaṇīya -

Adverb -prāpaṇīyam -prāpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria