Declension table of ?prāntagaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāntagaḥ | prāntagau | prāntagāḥ |
Vocative | prāntaga | prāntagau | prāntagāḥ |
Accusative | prāntagam | prāntagau | prāntagān |
Instrumental | prāntagena | prāntagābhyām | prāntagaiḥ |
Dative | prāntagāya | prāntagābhyām | prāntagebhyaḥ |
Ablative | prāntagāt | prāntagābhyām | prāntagebhyaḥ |
Genitive | prāntagasya | prāntagayoḥ | prāntagānām |
Locative | prāntage | prāntagayoḥ | prāntageṣu |