Declension table of ?prāntaga

Deva

MasculineSingularDualPlural
Nominativeprāntagaḥ prāntagau prāntagāḥ
Vocativeprāntaga prāntagau prāntagāḥ
Accusativeprāntagam prāntagau prāntagān
Instrumentalprāntagena prāntagābhyām prāntagaiḥ prāntagebhiḥ
Dativeprāntagāya prāntagābhyām prāntagebhyaḥ
Ablativeprāntagāt prāntagābhyām prāntagebhyaḥ
Genitiveprāntagasya prāntagayoḥ prāntagānām
Locativeprāntage prāntagayoḥ prāntageṣu

Compound prāntaga -

Adverb -prāntagam -prāntagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria