सुबन्तावली ?प्रान्तग

Roma

पुमान्एकद्विबहु
प्रथमाप्रान्तगः प्रान्तगौ प्रान्तगाः
सम्बोधनम्प्रान्तग प्रान्तगौ प्रान्तगाः
द्वितीयाप्रान्तगम् प्रान्तगौ प्रान्तगान्
तृतीयाप्रान्तगेन प्रान्तगाभ्याम् प्रान्तगैः प्रान्तगेभिः
चतुर्थीप्रान्तगाय प्रान्तगाभ्याम् प्रान्तगेभ्यः
पञ्चमीप्रान्तगात् प्रान्तगाभ्याम् प्रान्तगेभ्यः
षष्ठीप्रान्तगस्य प्रान्तगयोः प्रान्तगानाम्
सप्तमीप्रान्तगे प्रान्तगयोः प्रान्तगेषु

समास प्रान्तग

अव्यय ॰प्रान्तगम् ॰प्रान्तगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria