Declension table of prāmodya

Deva

NeuterSingularDualPlural
Nominativeprāmodyam prāmodye prāmodyāni
Vocativeprāmodya prāmodye prāmodyāni
Accusativeprāmodyam prāmodye prāmodyāni
Instrumentalprāmodyena prāmodyābhyām prāmodyaiḥ
Dativeprāmodyāya prāmodyābhyām prāmodyebhyaḥ
Ablativeprāmodyāt prāmodyābhyām prāmodyebhyaḥ
Genitiveprāmodyasya prāmodyayoḥ prāmodyānām
Locativeprāmodye prāmodyayoḥ prāmodyeṣu

Compound prāmodya -

Adverb -prāmodyam -prāmodyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria