Declension table of ?prāmāṇyavādaśiromaṇi

Deva

MasculineSingularDualPlural
Nominativeprāmāṇyavādaśiromaṇiḥ prāmāṇyavādaśiromaṇī prāmāṇyavādaśiromaṇayaḥ
Vocativeprāmāṇyavādaśiromaṇe prāmāṇyavādaśiromaṇī prāmāṇyavādaśiromaṇayaḥ
Accusativeprāmāṇyavādaśiromaṇim prāmāṇyavādaśiromaṇī prāmāṇyavādaśiromaṇīn
Instrumentalprāmāṇyavādaśiromaṇinā prāmāṇyavādaśiromaṇibhyām prāmāṇyavādaśiromaṇibhiḥ
Dativeprāmāṇyavādaśiromaṇaye prāmāṇyavādaśiromaṇibhyām prāmāṇyavādaśiromaṇibhyaḥ
Ablativeprāmāṇyavādaśiromaṇeḥ prāmāṇyavādaśiromaṇibhyām prāmāṇyavādaśiromaṇibhyaḥ
Genitiveprāmāṇyavādaśiromaṇeḥ prāmāṇyavādaśiromaṇyoḥ prāmāṇyavādaśiromaṇīnām
Locativeprāmāṇyavādaśiromaṇau prāmāṇyavādaśiromaṇyoḥ prāmāṇyavādaśiromaṇiṣu

Compound prāmāṇyavādaśiromaṇi -

Adverb -prāmāṇyavādaśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria