सुबन्तावली ?प्रामाण्यवादशिरोमणि

Roma

पुमान्एकद्विबहु
प्रथमाप्रामाण्यवादशिरोमणिः प्रामाण्यवादशिरोमणी प्रामाण्यवादशिरोमणयः
सम्बोधनम्प्रामाण्यवादशिरोमणे प्रामाण्यवादशिरोमणी प्रामाण्यवादशिरोमणयः
द्वितीयाप्रामाण्यवादशिरोमणिम् प्रामाण्यवादशिरोमणी प्रामाण्यवादशिरोमणीन्
तृतीयाप्रामाण्यवादशिरोमणिना प्रामाण्यवादशिरोमणिभ्याम् प्रामाण्यवादशिरोमणिभिः
चतुर्थीप्रामाण्यवादशिरोमणये प्रामाण्यवादशिरोमणिभ्याम् प्रामाण्यवादशिरोमणिभ्यः
पञ्चमीप्रामाण्यवादशिरोमणेः प्रामाण्यवादशिरोमणिभ्याम् प्रामाण्यवादशिरोमणिभ्यः
षष्ठीप्रामाण्यवादशिरोमणेः प्रामाण्यवादशिरोमण्योः प्रामाण्यवादशिरोमणीनाम्
सप्तमीप्रामाण्यवादशिरोमणौ प्रामाण्यवादशिरोमण्योः प्रामाण्यवादशिरोमणिषु

समास प्रामाण्यवादशिरोमणि

अव्यय ॰प्रामाण्यवादशिरोमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria