Declension table of prāmāṇya

Deva

NeuterSingularDualPlural
Nominativeprāmāṇyam prāmāṇye prāmāṇyāni
Vocativeprāmāṇya prāmāṇye prāmāṇyāni
Accusativeprāmāṇyam prāmāṇye prāmāṇyāni
Instrumentalprāmāṇyena prāmāṇyābhyām prāmāṇyaiḥ
Dativeprāmāṇyāya prāmāṇyābhyām prāmāṇyebhyaḥ
Ablativeprāmāṇyāt prāmāṇyābhyām prāmāṇyebhyaḥ
Genitiveprāmāṇyasya prāmāṇyayoḥ prāmāṇyānām
Locativeprāmāṇye prāmāṇyayoḥ prāmāṇyeṣu

Compound prāmāṇya -

Adverb -prāmāṇyam -prāmāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria