Declension table of prālamba

Deva

NeuterSingularDualPlural
Nominativeprālambam prālambe prālambāni
Vocativeprālamba prālambe prālambāni
Accusativeprālambam prālambe prālambāni
Instrumentalprālambena prālambābhyām prālambaiḥ
Dativeprālambāya prālambābhyām prālambebhyaḥ
Ablativeprālambāt prālambābhyām prālambebhyaḥ
Genitiveprālambasya prālambayoḥ prālambānām
Locativeprālambe prālambayoḥ prālambeṣu

Compound prālamba -

Adverb -prālambam -prālambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria