Declension table of ?prākphālgunī

Deva

FeminineSingularDualPlural
Nominativeprākphālgunī prākphālgunyau prākphālgunyaḥ
Vocativeprākphālguni prākphālgunyau prākphālgunyaḥ
Accusativeprākphālgunīm prākphālgunyau prākphālgunīḥ
Instrumentalprākphālgunyā prākphālgunībhyām prākphālgunībhiḥ
Dativeprākphālgunyai prākphālgunībhyām prākphālgunībhyaḥ
Ablativeprākphālgunyāḥ prākphālgunībhyām prākphālgunībhyaḥ
Genitiveprākphālgunyāḥ prākphālgunyoḥ prākphālgunīnām
Locativeprākphālgunyām prākphālgunyoḥ prākphālgunīṣu

Compound prākphālguni - prākphālgunī -

Adverb -prākphālguni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria