सुबन्तावली ?प्राक्फाल्गुनी

Roma

स्त्रीएकद्विबहु
प्रथमाप्राक्फाल्गुनी प्राक्फाल्गुन्यौ प्राक्फाल्गुन्यः
सम्बोधनम्प्राक्फाल्गुनि प्राक्फाल्गुन्यौ प्राक्फाल्गुन्यः
द्वितीयाप्राक्फाल्गुनीम् प्राक्फाल्गुन्यौ प्राक्फाल्गुनीः
तृतीयाप्राक्फाल्गुन्या प्राक्फाल्गुनीभ्याम् प्राक्फाल्गुनीभिः
चतुर्थीप्राक्फाल्गुन्यै प्राक्फाल्गुनीभ्याम् प्राक्फाल्गुनीभ्यः
पञ्चमीप्राक्फाल्गुन्याः प्राक्फाल्गुनीभ्याम् प्राक्फाल्गुनीभ्यः
षष्ठीप्राक्फाल्गुन्याः प्राक्फाल्गुन्योः प्राक्फाल्गुनीनाम्
सप्तमीप्राक्फाल्गुन्याम् प्राक्फाल्गुन्योः प्राक्फाल्गुनीषु

समास प्राक्फाल्गुनि प्राक्फाल्गुनी

अव्यय ॰प्राक्फाल्गुनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria