Declension table of prākaraṇika

Deva

MasculineSingularDualPlural
Nominativeprākaraṇikaḥ prākaraṇikau prākaraṇikāḥ
Vocativeprākaraṇika prākaraṇikau prākaraṇikāḥ
Accusativeprākaraṇikam prākaraṇikau prākaraṇikān
Instrumentalprākaraṇikena prākaraṇikābhyām prākaraṇikaiḥ prākaraṇikebhiḥ
Dativeprākaraṇikāya prākaraṇikābhyām prākaraṇikebhyaḥ
Ablativeprākaraṇikāt prākaraṇikābhyām prākaraṇikebhyaḥ
Genitiveprākaraṇikasya prākaraṇikayoḥ prākaraṇikānām
Locativeprākaraṇike prākaraṇikayoḥ prākaraṇikeṣu

Compound prākaraṇika -

Adverb -prākaraṇikam -prākaraṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria