Declension table of ?prākṛtakāmadhenu

Deva

FeminineSingularDualPlural
Nominativeprākṛtakāmadhenuḥ prākṛtakāmadhenū prākṛtakāmadhenavaḥ
Vocativeprākṛtakāmadheno prākṛtakāmadhenū prākṛtakāmadhenavaḥ
Accusativeprākṛtakāmadhenum prākṛtakāmadhenū prākṛtakāmadhenūḥ
Instrumentalprākṛtakāmadhenvā prākṛtakāmadhenubhyām prākṛtakāmadhenubhiḥ
Dativeprākṛtakāmadhenvai prākṛtakāmadhenave prākṛtakāmadhenubhyām prākṛtakāmadhenubhyaḥ
Ablativeprākṛtakāmadhenvāḥ prākṛtakāmadhenoḥ prākṛtakāmadhenubhyām prākṛtakāmadhenubhyaḥ
Genitiveprākṛtakāmadhenvāḥ prākṛtakāmadhenoḥ prākṛtakāmadhenvoḥ prākṛtakāmadhenūnām
Locativeprākṛtakāmadhenvām prākṛtakāmadhenau prākṛtakāmadhenvoḥ prākṛtakāmadhenuṣu

Compound prākṛtakāmadhenu -

Adverb -prākṛtakāmadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria