सुबन्तावली ?प्राकृतकामधेनु

Roma

स्त्रीएकद्विबहु
प्रथमाप्राकृतकामधेनुः प्राकृतकामधेनू प्राकृतकामधेनवः
सम्बोधनम्प्राकृतकामधेनो प्राकृतकामधेनू प्राकृतकामधेनवः
द्वितीयाप्राकृतकामधेनुम् प्राकृतकामधेनू प्राकृतकामधेनूः
तृतीयाप्राकृतकामधेन्वा प्राकृतकामधेनुभ्याम् प्राकृतकामधेनुभिः
चतुर्थीप्राकृतकामधेन्वै प्राकृतकामधेनवे प्राकृतकामधेनुभ्याम् प्राकृतकामधेनुभ्यः
पञ्चमीप्राकृतकामधेन्वाः प्राकृतकामधेनोः प्राकृतकामधेनुभ्याम् प्राकृतकामधेनुभ्यः
षष्ठीप्राकृतकामधेन्वाः प्राकृतकामधेनोः प्राकृतकामधेन्वोः प्राकृतकामधेनूनाम्
सप्तमीप्राकृतकामधेन्वाम् प्राकृतकामधेनौ प्राकृतकामधेन्वोः प्राकृतकामधेनुषु

समास प्राकृतकामधेनु

अव्यय ॰प्राकृतकामधेनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria