Declension table of prājñī

Deva

FeminineSingularDualPlural
Nominativeprājñī prājñyau prājñyaḥ
Vocativeprājñi prājñyau prājñyaḥ
Accusativeprājñīm prājñyau prājñīḥ
Instrumentalprājñyā prājñībhyām prājñībhiḥ
Dativeprājñyai prājñībhyām prājñībhyaḥ
Ablativeprājñyāḥ prājñībhyām prājñībhyaḥ
Genitiveprājñyāḥ prājñyoḥ prājñīnām
Locativeprājñyām prājñyoḥ prājñīṣu

Compound prājñi - prājñī -

Adverb -prājñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria