Declension table of prājña

Deva

NeuterSingularDualPlural
Nominativeprājñam prājñe prājñāni
Vocativeprājña prājñe prājñāni
Accusativeprājñam prājñe prājñāni
Instrumentalprājñena prājñābhyām prājñaiḥ
Dativeprājñāya prājñābhyām prājñebhyaḥ
Ablativeprājñāt prājñābhyām prājñebhyaḥ
Genitiveprājñasya prājñayoḥ prājñānām
Locativeprājñe prājñayoḥ prājñeṣu

Compound prājña -

Adverb -prājñam -prājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria