Declension table of prāhṇetana

Deva

NeuterSingularDualPlural
Nominativeprāhṇetanam prāhṇetane prāhṇetanāni
Vocativeprāhṇetana prāhṇetane prāhṇetanāni
Accusativeprāhṇetanam prāhṇetane prāhṇetanāni
Instrumentalprāhṇetanena prāhṇetanābhyām prāhṇetanaiḥ
Dativeprāhṇetanāya prāhṇetanābhyām prāhṇetanebhyaḥ
Ablativeprāhṇetanāt prāhṇetanābhyām prāhṇetanebhyaḥ
Genitiveprāhṇetanasya prāhṇetanayoḥ prāhṇetanānām
Locativeprāhṇetane prāhṇetanayoḥ prāhṇetaneṣu

Compound prāhṇetana -

Adverb -prāhṇetanam -prāhṇetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria