Declension table of prāhṇa

Deva

MasculineSingularDualPlural
Nominativeprāhṇaḥ prāhṇau prāhṇāḥ
Vocativeprāhṇa prāhṇau prāhṇāḥ
Accusativeprāhṇam prāhṇau prāhṇān
Instrumentalprāhṇena prāhṇābhyām prāhṇaiḥ prāhṇebhiḥ
Dativeprāhṇāya prāhṇābhyām prāhṇebhyaḥ
Ablativeprāhṇāt prāhṇābhyām prāhṇebhyaḥ
Genitiveprāhṇasya prāhṇayoḥ prāhṇānām
Locativeprāhṇe prāhṇayoḥ prāhṇeṣu

Compound prāhṇa -

Adverb -prāhṇam -prāhṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria