Declension table of ?prāgvaṃsika

Deva

MasculineSingularDualPlural
Nominativeprāgvaṃsikaḥ prāgvaṃsikau prāgvaṃsikāḥ
Vocativeprāgvaṃsika prāgvaṃsikau prāgvaṃsikāḥ
Accusativeprāgvaṃsikam prāgvaṃsikau prāgvaṃsikān
Instrumentalprāgvaṃsikena prāgvaṃsikābhyām prāgvaṃsikaiḥ prāgvaṃsikebhiḥ
Dativeprāgvaṃsikāya prāgvaṃsikābhyām prāgvaṃsikebhyaḥ
Ablativeprāgvaṃsikāt prāgvaṃsikābhyām prāgvaṃsikebhyaḥ
Genitiveprāgvaṃsikasya prāgvaṃsikayoḥ prāgvaṃsikānām
Locativeprāgvaṃsike prāgvaṃsikayoḥ prāgvaṃsikeṣu

Compound prāgvaṃsika -

Adverb -prāgvaṃsikam -prāgvaṃsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria