सुबन्तावली ?प्राग्वंसिक

Roma

पुमान्एकद्विबहु
प्रथमाप्राग्वंसिकः प्राग्वंसिकौ प्राग्वंसिकाः
सम्बोधनम्प्राग्वंसिक प्राग्वंसिकौ प्राग्वंसिकाः
द्वितीयाप्राग्वंसिकम् प्राग्वंसिकौ प्राग्वंसिकान्
तृतीयाप्राग्वंसिकेन प्राग्वंसिकाभ्याम् प्राग्वंसिकैः प्राग्वंसिकेभिः
चतुर्थीप्राग्वंसिकाय प्राग्वंसिकाभ्याम् प्राग्वंसिकेभ्यः
पञ्चमीप्राग्वंसिकात् प्राग्वंसिकाभ्याम् प्राग्वंसिकेभ्यः
षष्ठीप्राग्वंसिकस्य प्राग्वंसिकयोः प्राग्वंसिकानाम्
सप्तमीप्राग्वंसिके प्राग्वंसिकयोः प्राग्वंसिकेषु

समास प्राग्वंसिक

अव्यय ॰प्राग्वंसिकम् ॰प्राग्वंसिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria