Declension table of prāgrahara

Deva

MasculineSingularDualPlural
Nominativeprāgraharaḥ prāgraharau prāgraharāḥ
Vocativeprāgrahara prāgraharau prāgraharāḥ
Accusativeprāgraharam prāgraharau prāgraharān
Instrumentalprāgrahareṇa prāgraharābhyām prāgraharaiḥ prāgraharebhiḥ
Dativeprāgraharāya prāgraharābhyām prāgraharebhyaḥ
Ablativeprāgraharāt prāgraharābhyām prāgraharebhyaḥ
Genitiveprāgraharasya prāgraharayoḥ prāgraharāṇām
Locativeprāgrahare prāgraharayoḥ prāgrahareṣu

Compound prāgrahara -

Adverb -prāgraharam -prāgraharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria