Declension table of prāgalbhya

Deva

NeuterSingularDualPlural
Nominativeprāgalbhyam prāgalbhye prāgalbhyāni
Vocativeprāgalbhya prāgalbhye prāgalbhyāni
Accusativeprāgalbhyam prāgalbhye prāgalbhyāni
Instrumentalprāgalbhyena prāgalbhyābhyām prāgalbhyaiḥ
Dativeprāgalbhyāya prāgalbhyābhyām prāgalbhyebhyaḥ
Ablativeprāgalbhyāt prāgalbhyābhyām prāgalbhyebhyaḥ
Genitiveprāgalbhyasya prāgalbhyayoḥ prāgalbhyānām
Locativeprāgalbhye prāgalbhyayoḥ prāgalbhyeṣu

Compound prāgalbhya -

Adverb -prāgalbhyam -prāgalbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria