Declension table of ?prādurbhūta

Deva

MasculineSingularDualPlural
Nominativeprādurbhūtaḥ prādurbhūtau prādurbhūtāḥ
Vocativeprādurbhūta prādurbhūtau prādurbhūtāḥ
Accusativeprādurbhūtam prādurbhūtau prādurbhūtān
Instrumentalprādurbhūtena prādurbhūtābhyām prādurbhūtaiḥ prādurbhūtebhiḥ
Dativeprādurbhūtāya prādurbhūtābhyām prādurbhūtebhyaḥ
Ablativeprādurbhūtāt prādurbhūtābhyām prādurbhūtebhyaḥ
Genitiveprādurbhūtasya prādurbhūtayoḥ prādurbhūtānām
Locativeprādurbhūte prādurbhūtayoḥ prādurbhūteṣu

Compound prādurbhūta -

Adverb -prādurbhūtam -prādurbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria