सुबन्तावली ?प्रादुर्भूत

Roma

पुमान्एकद्विबहु
प्रथमाप्रादुर्भूतः प्रादुर्भूतौ प्रादुर्भूताः
सम्बोधनम्प्रादुर्भूत प्रादुर्भूतौ प्रादुर्भूताः
द्वितीयाप्रादुर्भूतम् प्रादुर्भूतौ प्रादुर्भूतान्
तृतीयाप्रादुर्भूतेन प्रादुर्भूताभ्याम् प्रादुर्भूतैः प्रादुर्भूतेभिः
चतुर्थीप्रादुर्भूताय प्रादुर्भूताभ्याम् प्रादुर्भूतेभ्यः
पञ्चमीप्रादुर्भूतात् प्रादुर्भूताभ्याम् प्रादुर्भूतेभ्यः
षष्ठीप्रादुर्भूतस्य प्रादुर्भूतयोः प्रादुर्भूतानाम्
सप्तमीप्रादुर्भूते प्रादुर्भूतयोः प्रादुर्भूतेषु

समास प्रादुर्भूत

अव्यय ॰प्रादुर्भूतम् ॰प्रादुर्भूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria