Declension table of ?prāduṣkṛtavapuṣā

Deva

FeminineSingularDualPlural
Nominativeprāduṣkṛtavapuṣā prāduṣkṛtavapuṣe prāduṣkṛtavapuṣāḥ
Vocativeprāduṣkṛtavapuṣe prāduṣkṛtavapuṣe prāduṣkṛtavapuṣāḥ
Accusativeprāduṣkṛtavapuṣām prāduṣkṛtavapuṣe prāduṣkṛtavapuṣāḥ
Instrumentalprāduṣkṛtavapuṣayā prāduṣkṛtavapuṣābhyām prāduṣkṛtavapuṣābhiḥ
Dativeprāduṣkṛtavapuṣāyai prāduṣkṛtavapuṣābhyām prāduṣkṛtavapuṣābhyaḥ
Ablativeprāduṣkṛtavapuṣāyāḥ prāduṣkṛtavapuṣābhyām prāduṣkṛtavapuṣābhyaḥ
Genitiveprāduṣkṛtavapuṣāyāḥ prāduṣkṛtavapuṣayoḥ prāduṣkṛtavapuṣāṇām
Locativeprāduṣkṛtavapuṣāyām prāduṣkṛtavapuṣayoḥ prāduṣkṛtavapuṣāsu

Adverb -prāduṣkṛtavapuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria