सुबन्तावली ?प्रादुष्कृतवपुषा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रादुष्कृतवपुषा प्रादुष्कृतवपुषे प्रादुष्कृतवपुषाः
सम्बोधनम्प्रादुष्कृतवपुषे प्रादुष्कृतवपुषे प्रादुष्कृतवपुषाः
द्वितीयाप्रादुष्कृतवपुषाम् प्रादुष्कृतवपुषे प्रादुष्कृतवपुषाः
तृतीयाप्रादुष्कृतवपुषया प्रादुष्कृतवपुषाभ्याम् प्रादुष्कृतवपुषाभिः
चतुर्थीप्रादुष्कृतवपुषायै प्रादुष्कृतवपुषाभ्याम् प्रादुष्कृतवपुषाभ्यः
पञ्चमीप्रादुष्कृतवपुषायाः प्रादुष्कृतवपुषाभ्याम् प्रादुष्कृतवपुषाभ्यः
षष्ठीप्रादुष्कृतवपुषायाः प्रादुष्कृतवपुषयोः प्रादुष्कृतवपुषाणाम्
सप्तमीप्रादुष्कृतवपुषायाम् प्रादुष्कृतवपुषयोः प्रादुष्कृतवपुषासु

अव्यय ॰प्रादुष्कृतवपुषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria