Declension table of prādhānya

Deva

NeuterSingularDualPlural
Nominativeprādhānyam prādhānye prādhānyāni
Vocativeprādhānya prādhānye prādhānyāni
Accusativeprādhānyam prādhānye prādhānyāni
Instrumentalprādhānyena prādhānyābhyām prādhānyaiḥ
Dativeprādhānyāya prādhānyābhyām prādhānyebhyaḥ
Ablativeprādhānyāt prādhānyābhyām prādhānyebhyaḥ
Genitiveprādhānyasya prādhānyayoḥ prādhānyānām
Locativeprādhānye prādhānyayoḥ prādhānyeṣu

Compound prādhānya -

Adverb -prādhānyam -prādhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria