Declension table of ?prācīnopavīta

Deva

MasculineSingularDualPlural
Nominativeprācīnopavītaḥ prācīnopavītau prācīnopavītāḥ
Vocativeprācīnopavīta prācīnopavītau prācīnopavītāḥ
Accusativeprācīnopavītam prācīnopavītau prācīnopavītān
Instrumentalprācīnopavītena prācīnopavītābhyām prācīnopavītaiḥ prācīnopavītebhiḥ
Dativeprācīnopavītāya prācīnopavītābhyām prācīnopavītebhyaḥ
Ablativeprācīnopavītāt prācīnopavītābhyām prācīnopavītebhyaḥ
Genitiveprācīnopavītasya prācīnopavītayoḥ prācīnopavītānām
Locativeprācīnopavīte prācīnopavītayoḥ prācīnopavīteṣu

Compound prācīnopavīta -

Adverb -prācīnopavītam -prācīnopavītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria